Declension table of ?sraṃsta

Deva

MasculineSingularDualPlural
Nominativesraṃstaḥ sraṃstau sraṃstāḥ
Vocativesraṃsta sraṃstau sraṃstāḥ
Accusativesraṃstam sraṃstau sraṃstān
Instrumentalsraṃstena sraṃstābhyām sraṃstaiḥ sraṃstebhiḥ
Dativesraṃstāya sraṃstābhyām sraṃstebhyaḥ
Ablativesraṃstāt sraṃstābhyām sraṃstebhyaḥ
Genitivesraṃstasya sraṃstayoḥ sraṃstānām
Locativesraṃste sraṃstayoḥ sraṃsteṣu

Compound sraṃsta -

Adverb -sraṃstam -sraṃstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria