Declension table of ?sraṃsitavyā

Deva

FeminineSingularDualPlural
Nominativesraṃsitavyā sraṃsitavye sraṃsitavyāḥ
Vocativesraṃsitavye sraṃsitavye sraṃsitavyāḥ
Accusativesraṃsitavyām sraṃsitavye sraṃsitavyāḥ
Instrumentalsraṃsitavyayā sraṃsitavyābhyām sraṃsitavyābhiḥ
Dativesraṃsitavyāyai sraṃsitavyābhyām sraṃsitavyābhyaḥ
Ablativesraṃsitavyāyāḥ sraṃsitavyābhyām sraṃsitavyābhyaḥ
Genitivesraṃsitavyāyāḥ sraṃsitavyayoḥ sraṃsitavyānām
Locativesraṃsitavyāyām sraṃsitavyayoḥ sraṃsitavyāsu

Adverb -sraṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria