Declension table of ?sraṃsitavat

Deva

MasculineSingularDualPlural
Nominativesraṃsitavān sraṃsitavantau sraṃsitavantaḥ
Vocativesraṃsitavan sraṃsitavantau sraṃsitavantaḥ
Accusativesraṃsitavantam sraṃsitavantau sraṃsitavataḥ
Instrumentalsraṃsitavatā sraṃsitavadbhyām sraṃsitavadbhiḥ
Dativesraṃsitavate sraṃsitavadbhyām sraṃsitavadbhyaḥ
Ablativesraṃsitavataḥ sraṃsitavadbhyām sraṃsitavadbhyaḥ
Genitivesraṃsitavataḥ sraṃsitavatoḥ sraṃsitavatām
Locativesraṃsitavati sraṃsitavatoḥ sraṃsitavatsu

Compound sraṃsitavat -

Adverb -sraṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria