Declension table of ?sraṃsitā

Deva

FeminineSingularDualPlural
Nominativesraṃsitā sraṃsite sraṃsitāḥ
Vocativesraṃsite sraṃsite sraṃsitāḥ
Accusativesraṃsitām sraṃsite sraṃsitāḥ
Instrumentalsraṃsitayā sraṃsitābhyām sraṃsitābhiḥ
Dativesraṃsitāyai sraṃsitābhyām sraṃsitābhyaḥ
Ablativesraṃsitāyāḥ sraṃsitābhyām sraṃsitābhyaḥ
Genitivesraṃsitāyāḥ sraṃsitayoḥ sraṃsitānām
Locativesraṃsitāyām sraṃsitayoḥ sraṃsitāsu

Adverb -sraṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria