Declension table of ?sraṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesraṃsiṣyamāṇā sraṃsiṣyamāṇe sraṃsiṣyamāṇāḥ
Vocativesraṃsiṣyamāṇe sraṃsiṣyamāṇe sraṃsiṣyamāṇāḥ
Accusativesraṃsiṣyamāṇām sraṃsiṣyamāṇe sraṃsiṣyamāṇāḥ
Instrumentalsraṃsiṣyamāṇayā sraṃsiṣyamāṇābhyām sraṃsiṣyamāṇābhiḥ
Dativesraṃsiṣyamāṇāyai sraṃsiṣyamāṇābhyām sraṃsiṣyamāṇābhyaḥ
Ablativesraṃsiṣyamāṇāyāḥ sraṃsiṣyamāṇābhyām sraṃsiṣyamāṇābhyaḥ
Genitivesraṃsiṣyamāṇāyāḥ sraṃsiṣyamāṇayoḥ sraṃsiṣyamāṇānām
Locativesraṃsiṣyamāṇāyām sraṃsiṣyamāṇayoḥ sraṃsiṣyamāṇāsu

Adverb -sraṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria