सुबन्तावली ?स्रंसयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्रंसयितव्यः स्रंसयितव्यौ स्रंसयितव्याः
सम्बोधनम्स्रंसयितव्य स्रंसयितव्यौ स्रंसयितव्याः
द्वितीयास्रंसयितव्यम् स्रंसयितव्यौ स्रंसयितव्यान्
तृतीयास्रंसयितव्येन स्रंसयितव्याभ्याम् स्रंसयितव्यैः स्रंसयितव्येभिः
चतुर्थीस्रंसयितव्याय स्रंसयितव्याभ्याम् स्रंसयितव्येभ्यः
पञ्चमीस्रंसयितव्यात् स्रंसयितव्याभ्याम् स्रंसयितव्येभ्यः
षष्ठीस्रंसयितव्यस्य स्रंसयितव्ययोः स्रंसयितव्यानाम्
सप्तमीस्रंसयितव्ये स्रंसयितव्ययोः स्रंसयितव्येषु

समास स्रंसयितव्य

अव्यय ॰स्रंसयितव्यम् ॰स्रंसयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria