Declension table of ?sraṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativesraṃsayiṣyan sraṃsayiṣyantau sraṃsayiṣyantaḥ
Vocativesraṃsayiṣyan sraṃsayiṣyantau sraṃsayiṣyantaḥ
Accusativesraṃsayiṣyantam sraṃsayiṣyantau sraṃsayiṣyataḥ
Instrumentalsraṃsayiṣyatā sraṃsayiṣyadbhyām sraṃsayiṣyadbhiḥ
Dativesraṃsayiṣyate sraṃsayiṣyadbhyām sraṃsayiṣyadbhyaḥ
Ablativesraṃsayiṣyataḥ sraṃsayiṣyadbhyām sraṃsayiṣyadbhyaḥ
Genitivesraṃsayiṣyataḥ sraṃsayiṣyatoḥ sraṃsayiṣyatām
Locativesraṃsayiṣyati sraṃsayiṣyatoḥ sraṃsayiṣyatsu

Compound sraṃsayiṣyat -

Adverb -sraṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria