Declension table of ?sraṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesraṃsayiṣyantī sraṃsayiṣyantyau sraṃsayiṣyantyaḥ
Vocativesraṃsayiṣyanti sraṃsayiṣyantyau sraṃsayiṣyantyaḥ
Accusativesraṃsayiṣyantīm sraṃsayiṣyantyau sraṃsayiṣyantīḥ
Instrumentalsraṃsayiṣyantyā sraṃsayiṣyantībhyām sraṃsayiṣyantībhiḥ
Dativesraṃsayiṣyantyai sraṃsayiṣyantībhyām sraṃsayiṣyantībhyaḥ
Ablativesraṃsayiṣyantyāḥ sraṃsayiṣyantībhyām sraṃsayiṣyantībhyaḥ
Genitivesraṃsayiṣyantyāḥ sraṃsayiṣyantyoḥ sraṃsayiṣyantīnām
Locativesraṃsayiṣyantyām sraṃsayiṣyantyoḥ sraṃsayiṣyantīṣu

Compound sraṃsayiṣyanti - sraṃsayiṣyantī -

Adverb -sraṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria