Declension table of ?sraṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesraṃsayiṣyamāṇam sraṃsayiṣyamāṇe sraṃsayiṣyamāṇāni
Vocativesraṃsayiṣyamāṇa sraṃsayiṣyamāṇe sraṃsayiṣyamāṇāni
Accusativesraṃsayiṣyamāṇam sraṃsayiṣyamāṇe sraṃsayiṣyamāṇāni
Instrumentalsraṃsayiṣyamāṇena sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇaiḥ
Dativesraṃsayiṣyamāṇāya sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇebhyaḥ
Ablativesraṃsayiṣyamāṇāt sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇebhyaḥ
Genitivesraṃsayiṣyamāṇasya sraṃsayiṣyamāṇayoḥ sraṃsayiṣyamāṇānām
Locativesraṃsayiṣyamāṇe sraṃsayiṣyamāṇayoḥ sraṃsayiṣyamāṇeṣu

Compound sraṃsayiṣyamāṇa -

Adverb -sraṃsayiṣyamāṇam -sraṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria