Declension table of ?sraṃsamāna

Deva

NeuterSingularDualPlural
Nominativesraṃsamānam sraṃsamāne sraṃsamānāni
Vocativesraṃsamāna sraṃsamāne sraṃsamānāni
Accusativesraṃsamānam sraṃsamāne sraṃsamānāni
Instrumentalsraṃsamānena sraṃsamānābhyām sraṃsamānaiḥ
Dativesraṃsamānāya sraṃsamānābhyām sraṃsamānebhyaḥ
Ablativesraṃsamānāt sraṃsamānābhyām sraṃsamānebhyaḥ
Genitivesraṃsamānasya sraṃsamānayoḥ sraṃsamānānām
Locativesraṃsamāne sraṃsamānayoḥ sraṃsamāneṣu

Compound sraṃsamāna -

Adverb -sraṃsamānam -sraṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria