Declension table of ?sraṃsamāna

Deva

MasculineSingularDualPlural
Nominativesraṃsamānaḥ sraṃsamānau sraṃsamānāḥ
Vocativesraṃsamāna sraṃsamānau sraṃsamānāḥ
Accusativesraṃsamānam sraṃsamānau sraṃsamānān
Instrumentalsraṃsamānena sraṃsamānābhyām sraṃsamānaiḥ sraṃsamānebhiḥ
Dativesraṃsamānāya sraṃsamānābhyām sraṃsamānebhyaḥ
Ablativesraṃsamānāt sraṃsamānābhyām sraṃsamānebhyaḥ
Genitivesraṃsamānasya sraṃsamānayoḥ sraṃsamānānām
Locativesraṃsamāne sraṃsamānayoḥ sraṃsamāneṣu

Compound sraṃsamāna -

Adverb -sraṃsamānam -sraṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria