सुबन्तावली ?स्रंहिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रंहिष्यमाणः स्रंहिष्यमाणौ स्रंहिष्यमाणाः
सम्बोधनम्स्रंहिष्यमाण स्रंहिष्यमाणौ स्रंहिष्यमाणाः
द्वितीयास्रंहिष्यमाणम् स्रंहिष्यमाणौ स्रंहिष्यमाणान्
तृतीयास्रंहिष्यमाणेन स्रंहिष्यमाणाभ्याम् स्रंहिष्यमाणैः स्रंहिष्यमाणेभिः
चतुर्थीस्रंहिष्यमाणाय स्रंहिष्यमाणाभ्याम् स्रंहिष्यमाणेभ्यः
पञ्चमीस्रंहिष्यमाणात् स्रंहिष्यमाणाभ्याम् स्रंहिष्यमाणेभ्यः
षष्ठीस्रंहिष्यमाणस्य स्रंहिष्यमाणयोः स्रंहिष्यमाणानाम्
सप्तमीस्रंहिष्यमाणे स्रंहिष्यमाणयोः स्रंहिष्यमाणेषु

समास स्रंहिष्यमाण

अव्यय ॰स्रंहिष्यमाणम् ॰स्रंहिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria