Declension table of ?sprakṣyantī

Deva

FeminineSingularDualPlural
Nominativesprakṣyantī sprakṣyantyau sprakṣyantyaḥ
Vocativesprakṣyanti sprakṣyantyau sprakṣyantyaḥ
Accusativesprakṣyantīm sprakṣyantyau sprakṣyantīḥ
Instrumentalsprakṣyantyā sprakṣyantībhyām sprakṣyantībhiḥ
Dativesprakṣyantyai sprakṣyantībhyām sprakṣyantībhyaḥ
Ablativesprakṣyantyāḥ sprakṣyantībhyām sprakṣyantībhyaḥ
Genitivesprakṣyantyāḥ sprakṣyantyoḥ sprakṣyantīnām
Locativesprakṣyantyām sprakṣyantyoḥ sprakṣyantīṣu

Compound sprakṣyanti - sprakṣyantī -

Adverb -sprakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria