सुबन्तावली ?स्प्रक्ष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्प्रक्ष्यमाणा स्प्रक्ष्यमाणे स्प्रक्ष्यमाणाः
सम्बोधनम्स्प्रक्ष्यमाणे स्प्रक्ष्यमाणे स्प्रक्ष्यमाणाः
द्वितीयास्प्रक्ष्यमाणाम् स्प्रक्ष्यमाणे स्प्रक्ष्यमाणाः
तृतीयास्प्रक्ष्यमाणया स्प्रक्ष्यमाणाभ्याम् स्प्रक्ष्यमाणाभिः
चतुर्थीस्प्रक्ष्यमाणायै स्प्रक्ष्यमाणाभ्याम् स्प्रक्ष्यमाणाभ्यः
पञ्चमीस्प्रक्ष्यमाणायाः स्प्रक्ष्यमाणाभ्याम् स्प्रक्ष्यमाणाभ्यः
षष्ठीस्प्रक्ष्यमाणायाः स्प्रक्ष्यमाणयोः स्प्रक्ष्यमाणानाम्
सप्तमीस्प्रक्ष्यमाणायाम् स्प्रक्ष्यमाणयोः स्प्रक्ष्यमाणासु

अव्यय ॰स्प्रक्ष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria