Declension table of ?sprakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesprakṣyamāṇā sprakṣyamāṇe sprakṣyamāṇāḥ
Vocativesprakṣyamāṇe sprakṣyamāṇe sprakṣyamāṇāḥ
Accusativesprakṣyamāṇām sprakṣyamāṇe sprakṣyamāṇāḥ
Instrumentalsprakṣyamāṇayā sprakṣyamāṇābhyām sprakṣyamāṇābhiḥ
Dativesprakṣyamāṇāyai sprakṣyamāṇābhyām sprakṣyamāṇābhyaḥ
Ablativesprakṣyamāṇāyāḥ sprakṣyamāṇābhyām sprakṣyamāṇābhyaḥ
Genitivesprakṣyamāṇāyāḥ sprakṣyamāṇayoḥ sprakṣyamāṇānām
Locativesprakṣyamāṇāyām sprakṣyamāṇayoḥ sprakṣyamāṇāsu

Adverb -sprakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria