Declension table of ?sprakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesprakṣyamāṇam sprakṣyamāṇe sprakṣyamāṇāni
Vocativesprakṣyamāṇa sprakṣyamāṇe sprakṣyamāṇāni
Accusativesprakṣyamāṇam sprakṣyamāṇe sprakṣyamāṇāni
Instrumentalsprakṣyamāṇena sprakṣyamāṇābhyām sprakṣyamāṇaiḥ
Dativesprakṣyamāṇāya sprakṣyamāṇābhyām sprakṣyamāṇebhyaḥ
Ablativesprakṣyamāṇāt sprakṣyamāṇābhyām sprakṣyamāṇebhyaḥ
Genitivesprakṣyamāṇasya sprakṣyamāṇayoḥ sprakṣyamāṇānām
Locativesprakṣyamāṇe sprakṣyamāṇayoḥ sprakṣyamāṇeṣu

Compound sprakṣyamāṇa -

Adverb -sprakṣyamāṇam -sprakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria