सुबन्तावली ?स्प्रक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्प्रक्ष्यमाणः स्प्रक्ष्यमाणौ स्प्रक्ष्यमाणाः
सम्बोधनम्स्प्रक्ष्यमाण स्प्रक्ष्यमाणौ स्प्रक्ष्यमाणाः
द्वितीयास्प्रक्ष्यमाणम् स्प्रक्ष्यमाणौ स्प्रक्ष्यमाणान्
तृतीयास्प्रक्ष्यमाणेन स्प्रक्ष्यमाणाभ्याम् स्प्रक्ष्यमाणैः स्प्रक्ष्यमाणेभिः
चतुर्थीस्प्रक्ष्यमाणाय स्प्रक्ष्यमाणाभ्याम् स्प्रक्ष्यमाणेभ्यः
पञ्चमीस्प्रक्ष्यमाणात् स्प्रक्ष्यमाणाभ्याम् स्प्रक्ष्यमाणेभ्यः
षष्ठीस्प्रक्ष्यमाणस्य स्प्रक्ष्यमाणयोः स्प्रक्ष्यमाणानाम्
सप्तमीस्प्रक्ष्यमाणे स्प्रक्ष्यमाणयोः स्प्रक्ष्यमाणेषु

समास स्प्रक्ष्यमाण

अव्यय ॰स्प्रक्ष्यमाणम् ॰स्प्रक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria