Declension table of ?sprakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesprakṣyamāṇaḥ sprakṣyamāṇau sprakṣyamāṇāḥ
Vocativesprakṣyamāṇa sprakṣyamāṇau sprakṣyamāṇāḥ
Accusativesprakṣyamāṇam sprakṣyamāṇau sprakṣyamāṇān
Instrumentalsprakṣyamāṇena sprakṣyamāṇābhyām sprakṣyamāṇaiḥ sprakṣyamāṇebhiḥ
Dativesprakṣyamāṇāya sprakṣyamāṇābhyām sprakṣyamāṇebhyaḥ
Ablativesprakṣyamāṇāt sprakṣyamāṇābhyām sprakṣyamāṇebhyaḥ
Genitivesprakṣyamāṇasya sprakṣyamāṇayoḥ sprakṣyamāṇānām
Locativesprakṣyamāṇe sprakṣyamāṇayoḥ sprakṣyamāṇeṣu

Compound sprakṣyamāṇa -

Adverb -sprakṣyamāṇam -sprakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria