Declension table of ?sphūrtimatī

Deva

FeminineSingularDualPlural
Nominativesphūrtimatī sphūrtimatyau sphūrtimatyaḥ
Vocativesphūrtimati sphūrtimatyau sphūrtimatyaḥ
Accusativesphūrtimatīm sphūrtimatyau sphūrtimatīḥ
Instrumentalsphūrtimatyā sphūrtimatībhyām sphūrtimatībhiḥ
Dativesphūrtimatyai sphūrtimatībhyām sphūrtimatībhyaḥ
Ablativesphūrtimatyāḥ sphūrtimatībhyām sphūrtimatībhyaḥ
Genitivesphūrtimatyāḥ sphūrtimatyoḥ sphūrtimatīnām
Locativesphūrtimatyām sphūrtimatyoḥ sphūrtimatīṣu

Compound sphūrtimati - sphūrtimatī -

Adverb -sphūrtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria