Declension table of ?sphūrjitavat

Deva

MasculineSingularDualPlural
Nominativesphūrjitavān sphūrjitavantau sphūrjitavantaḥ
Vocativesphūrjitavan sphūrjitavantau sphūrjitavantaḥ
Accusativesphūrjitavantam sphūrjitavantau sphūrjitavataḥ
Instrumentalsphūrjitavatā sphūrjitavadbhyām sphūrjitavadbhiḥ
Dativesphūrjitavate sphūrjitavadbhyām sphūrjitavadbhyaḥ
Ablativesphūrjitavataḥ sphūrjitavadbhyām sphūrjitavadbhyaḥ
Genitivesphūrjitavataḥ sphūrjitavatoḥ sphūrjitavatām
Locativesphūrjitavati sphūrjitavatoḥ sphūrjitavatsu

Compound sphūrjitavat -

Adverb -sphūrjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria