Declension table of ?sphūrchyamānā

Deva

FeminineSingularDualPlural
Nominativesphūrchyamānā sphūrchyamāne sphūrchyamānāḥ
Vocativesphūrchyamāne sphūrchyamāne sphūrchyamānāḥ
Accusativesphūrchyamānām sphūrchyamāne sphūrchyamānāḥ
Instrumentalsphūrchyamānayā sphūrchyamānābhyām sphūrchyamānābhiḥ
Dativesphūrchyamānāyai sphūrchyamānābhyām sphūrchyamānābhyaḥ
Ablativesphūrchyamānāyāḥ sphūrchyamānābhyām sphūrchyamānābhyaḥ
Genitivesphūrchyamānāyāḥ sphūrchyamānayoḥ sphūrchyamānānām
Locativesphūrchyamānāyām sphūrchyamānayoḥ sphūrchyamānāsu

Adverb -sphūrchyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria