Declension table of ?sphūrchyamāna

Deva

NeuterSingularDualPlural
Nominativesphūrchyamānam sphūrchyamāne sphūrchyamānāni
Vocativesphūrchyamāna sphūrchyamāne sphūrchyamānāni
Accusativesphūrchyamānam sphūrchyamāne sphūrchyamānāni
Instrumentalsphūrchyamānena sphūrchyamānābhyām sphūrchyamānaiḥ
Dativesphūrchyamānāya sphūrchyamānābhyām sphūrchyamānebhyaḥ
Ablativesphūrchyamānāt sphūrchyamānābhyām sphūrchyamānebhyaḥ
Genitivesphūrchyamānasya sphūrchyamānayoḥ sphūrchyamānānām
Locativesphūrchyamāne sphūrchyamānayoḥ sphūrchyamāneṣu

Compound sphūrchyamāna -

Adverb -sphūrchyamānam -sphūrchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria