Declension table of ?sphūrchyamāna

Deva

MasculineSingularDualPlural
Nominativesphūrchyamānaḥ sphūrchyamānau sphūrchyamānāḥ
Vocativesphūrchyamāna sphūrchyamānau sphūrchyamānāḥ
Accusativesphūrchyamānam sphūrchyamānau sphūrchyamānān
Instrumentalsphūrchyamānena sphūrchyamānābhyām sphūrchyamānaiḥ sphūrchyamānebhiḥ
Dativesphūrchyamānāya sphūrchyamānābhyām sphūrchyamānebhyaḥ
Ablativesphūrchyamānāt sphūrchyamānābhyām sphūrchyamānebhyaḥ
Genitivesphūrchyamānasya sphūrchyamānayoḥ sphūrchyamānānām
Locativesphūrchyamāne sphūrchyamānayoḥ sphūrchyamāneṣu

Compound sphūrchyamāna -

Adverb -sphūrchyamānam -sphūrchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria