सुबन्तावली ?स्फूर्छ्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्फूर्छ्यमानः स्फूर्छ्यमानौ स्फूर्छ्यमानाः
सम्बोधनम्स्फूर्छ्यमान स्फूर्छ्यमानौ स्फूर्छ्यमानाः
द्वितीयास्फूर्छ्यमानम् स्फूर्छ्यमानौ स्फूर्छ्यमानान्
तृतीयास्फूर्छ्यमानेन स्फूर्छ्यमानाभ्याम् स्फूर्छ्यमानैः स्फूर्छ्यमानेभिः
चतुर्थीस्फूर्छ्यमानाय स्फूर्छ्यमानाभ्याम् स्फूर्छ्यमानेभ्यः
पञ्चमीस्फूर्छ्यमानात् स्फूर्छ्यमानाभ्याम् स्फूर्छ्यमानेभ्यः
षष्ठीस्फूर्छ्यमानस्य स्फूर्छ्यमानयोः स्फूर्छ्यमानानाम्
सप्तमीस्फूर्छ्यमाने स्फूर्छ्यमानयोः स्फूर्छ्यमानेषु

समास स्फूर्छ्यमान

अव्यय ॰स्फूर्छ्यमानम् ॰स्फूर्छ्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria