Declension table of ?sphūrchitavat

Deva

MasculineSingularDualPlural
Nominativesphūrchitavān sphūrchitavantau sphūrchitavantaḥ
Vocativesphūrchitavan sphūrchitavantau sphūrchitavantaḥ
Accusativesphūrchitavantam sphūrchitavantau sphūrchitavataḥ
Instrumentalsphūrchitavatā sphūrchitavadbhyām sphūrchitavadbhiḥ
Dativesphūrchitavate sphūrchitavadbhyām sphūrchitavadbhyaḥ
Ablativesphūrchitavataḥ sphūrchitavadbhyām sphūrchitavadbhyaḥ
Genitivesphūrchitavataḥ sphūrchitavatoḥ sphūrchitavatām
Locativesphūrchitavati sphūrchitavatoḥ sphūrchitavatsu

Compound sphūrchitavat -

Adverb -sphūrchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria