Declension table of ?sphūrchiṣyat

Deva

MasculineSingularDualPlural
Nominativesphūrchiṣyan sphūrchiṣyantau sphūrchiṣyantaḥ
Vocativesphūrchiṣyan sphūrchiṣyantau sphūrchiṣyantaḥ
Accusativesphūrchiṣyantam sphūrchiṣyantau sphūrchiṣyataḥ
Instrumentalsphūrchiṣyatā sphūrchiṣyadbhyām sphūrchiṣyadbhiḥ
Dativesphūrchiṣyate sphūrchiṣyadbhyām sphūrchiṣyadbhyaḥ
Ablativesphūrchiṣyataḥ sphūrchiṣyadbhyām sphūrchiṣyadbhyaḥ
Genitivesphūrchiṣyataḥ sphūrchiṣyatoḥ sphūrchiṣyatām
Locativesphūrchiṣyati sphūrchiṣyatoḥ sphūrchiṣyatsu

Compound sphūrchiṣyat -

Adverb -sphūrchiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria