Declension table of ?sphūrchiṣyantī

Deva

FeminineSingularDualPlural
Nominativesphūrchiṣyantī sphūrchiṣyantyau sphūrchiṣyantyaḥ
Vocativesphūrchiṣyanti sphūrchiṣyantyau sphūrchiṣyantyaḥ
Accusativesphūrchiṣyantīm sphūrchiṣyantyau sphūrchiṣyantīḥ
Instrumentalsphūrchiṣyantyā sphūrchiṣyantībhyām sphūrchiṣyantībhiḥ
Dativesphūrchiṣyantyai sphūrchiṣyantībhyām sphūrchiṣyantībhyaḥ
Ablativesphūrchiṣyantyāḥ sphūrchiṣyantībhyām sphūrchiṣyantībhyaḥ
Genitivesphūrchiṣyantyāḥ sphūrchiṣyantyoḥ sphūrchiṣyantīnām
Locativesphūrchiṣyantyām sphūrchiṣyantyoḥ sphūrchiṣyantīṣu

Compound sphūrchiṣyanti - sphūrchiṣyantī -

Adverb -sphūrchiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria