सुबन्तावली ?स्फूर्छिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फूर्छिष्यन्ती स्फूर्छिष्यन्त्यौ स्फूर्छिष्यन्त्यः
सम्बोधनम्स्फूर्छिष्यन्ति स्फूर्छिष्यन्त्यौ स्फूर्छिष्यन्त्यः
द्वितीयास्फूर्छिष्यन्तीम् स्फूर्छिष्यन्त्यौ स्फूर्छिष्यन्तीः
तृतीयास्फूर्छिष्यन्त्या स्फूर्छिष्यन्तीभ्याम् स्फूर्छिष्यन्तीभिः
चतुर्थीस्फूर्छिष्यन्त्यै स्फूर्छिष्यन्तीभ्याम् स्फूर्छिष्यन्तीभ्यः
पञ्चमीस्फूर्छिष्यन्त्याः स्फूर्छिष्यन्तीभ्याम् स्फूर्छिष्यन्तीभ्यः
षष्ठीस्फूर्छिष्यन्त्याः स्फूर्छिष्यन्त्योः स्फूर्छिष्यन्तीनाम्
सप्तमीस्फूर्छिष्यन्त्याम् स्फूर्छिष्यन्त्योः स्फूर्छिष्यन्तीषु

समास स्फूर्छिष्यन्ति स्फूर्छिष्यन्ती

अव्यय ॰स्फूर्छिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria