Declension table of ?sphūrchiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphūrchiṣyamāṇā sphūrchiṣyamāṇe sphūrchiṣyamāṇāḥ
Vocativesphūrchiṣyamāṇe sphūrchiṣyamāṇe sphūrchiṣyamāṇāḥ
Accusativesphūrchiṣyamāṇām sphūrchiṣyamāṇe sphūrchiṣyamāṇāḥ
Instrumentalsphūrchiṣyamāṇayā sphūrchiṣyamāṇābhyām sphūrchiṣyamāṇābhiḥ
Dativesphūrchiṣyamāṇāyai sphūrchiṣyamāṇābhyām sphūrchiṣyamāṇābhyaḥ
Ablativesphūrchiṣyamāṇāyāḥ sphūrchiṣyamāṇābhyām sphūrchiṣyamāṇābhyaḥ
Genitivesphūrchiṣyamāṇāyāḥ sphūrchiṣyamāṇayoḥ sphūrchiṣyamāṇānām
Locativesphūrchiṣyamāṇāyām sphūrchiṣyamāṇayoḥ sphūrchiṣyamāṇāsu

Adverb -sphūrchiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria