Declension table of ?sphūrchat

Deva

NeuterSingularDualPlural
Nominativesphūrchat sphūrchantī sphūrchatī sphūrchanti
Vocativesphūrchat sphūrchantī sphūrchatī sphūrchanti
Accusativesphūrchat sphūrchantī sphūrchatī sphūrchanti
Instrumentalsphūrchatā sphūrchadbhyām sphūrchadbhiḥ
Dativesphūrchate sphūrchadbhyām sphūrchadbhyaḥ
Ablativesphūrchataḥ sphūrchadbhyām sphūrchadbhyaḥ
Genitivesphūrchataḥ sphūrchatoḥ sphūrchatām
Locativesphūrchati sphūrchatoḥ sphūrchatsu

Adverb -sphūrchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria