Declension table of ?sphūrchat

Deva

MasculineSingularDualPlural
Nominativesphūrchan sphūrchantau sphūrchantaḥ
Vocativesphūrchan sphūrchantau sphūrchantaḥ
Accusativesphūrchantam sphūrchantau sphūrchataḥ
Instrumentalsphūrchatā sphūrchadbhyām sphūrchadbhiḥ
Dativesphūrchate sphūrchadbhyām sphūrchadbhyaḥ
Ablativesphūrchataḥ sphūrchadbhyām sphūrchadbhyaḥ
Genitivesphūrchataḥ sphūrchatoḥ sphūrchatām
Locativesphūrchati sphūrchatoḥ sphūrchatsu

Compound sphūrchat -

Adverb -sphūrchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria