Declension table of ?sphūrchantī

Deva

FeminineSingularDualPlural
Nominativesphūrchantī sphūrchantyau sphūrchantyaḥ
Vocativesphūrchanti sphūrchantyau sphūrchantyaḥ
Accusativesphūrchantīm sphūrchantyau sphūrchantīḥ
Instrumentalsphūrchantyā sphūrchantībhyām sphūrchantībhiḥ
Dativesphūrchantyai sphūrchantībhyām sphūrchantībhyaḥ
Ablativesphūrchantyāḥ sphūrchantībhyām sphūrchantībhyaḥ
Genitivesphūrchantyāḥ sphūrchantyoḥ sphūrchantīnām
Locativesphūrchantyām sphūrchantyoḥ sphūrchantīṣu

Compound sphūrchanti - sphūrchantī -

Adverb -sphūrchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria