Declension table of ?sphūrchanīyā

Deva

FeminineSingularDualPlural
Nominativesphūrchanīyā sphūrchanīye sphūrchanīyāḥ
Vocativesphūrchanīye sphūrchanīye sphūrchanīyāḥ
Accusativesphūrchanīyām sphūrchanīye sphūrchanīyāḥ
Instrumentalsphūrchanīyayā sphūrchanīyābhyām sphūrchanīyābhiḥ
Dativesphūrchanīyāyai sphūrchanīyābhyām sphūrchanīyābhyaḥ
Ablativesphūrchanīyāyāḥ sphūrchanīyābhyām sphūrchanīyābhyaḥ
Genitivesphūrchanīyāyāḥ sphūrchanīyayoḥ sphūrchanīyānām
Locativesphūrchanīyāyām sphūrchanīyayoḥ sphūrchanīyāsu

Adverb -sphūrchanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria