Declension table of ?sphūrchanīya

Deva

NeuterSingularDualPlural
Nominativesphūrchanīyam sphūrchanīye sphūrchanīyāni
Vocativesphūrchanīya sphūrchanīye sphūrchanīyāni
Accusativesphūrchanīyam sphūrchanīye sphūrchanīyāni
Instrumentalsphūrchanīyena sphūrchanīyābhyām sphūrchanīyaiḥ
Dativesphūrchanīyāya sphūrchanīyābhyām sphūrchanīyebhyaḥ
Ablativesphūrchanīyāt sphūrchanīyābhyām sphūrchanīyebhyaḥ
Genitivesphūrchanīyasya sphūrchanīyayoḥ sphūrchanīyānām
Locativesphūrchanīye sphūrchanīyayoḥ sphūrchanīyeṣu

Compound sphūrchanīya -

Adverb -sphūrchanīyam -sphūrchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria