Declension table of ?sphūrchanīya

Deva

MasculineSingularDualPlural
Nominativesphūrchanīyaḥ sphūrchanīyau sphūrchanīyāḥ
Vocativesphūrchanīya sphūrchanīyau sphūrchanīyāḥ
Accusativesphūrchanīyam sphūrchanīyau sphūrchanīyān
Instrumentalsphūrchanīyena sphūrchanīyābhyām sphūrchanīyaiḥ sphūrchanīyebhiḥ
Dativesphūrchanīyāya sphūrchanīyābhyām sphūrchanīyebhyaḥ
Ablativesphūrchanīyāt sphūrchanīyābhyām sphūrchanīyebhyaḥ
Genitivesphūrchanīyasya sphūrchanīyayoḥ sphūrchanīyānām
Locativesphūrchanīye sphūrchanīyayoḥ sphūrchanīyeṣu

Compound sphūrchanīya -

Adverb -sphūrchanīyam -sphūrchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria