Declension table of ?sphūrchamāna

Deva

NeuterSingularDualPlural
Nominativesphūrchamānam sphūrchamāne sphūrchamānāni
Vocativesphūrchamāna sphūrchamāne sphūrchamānāni
Accusativesphūrchamānam sphūrchamāne sphūrchamānāni
Instrumentalsphūrchamānena sphūrchamānābhyām sphūrchamānaiḥ
Dativesphūrchamānāya sphūrchamānābhyām sphūrchamānebhyaḥ
Ablativesphūrchamānāt sphūrchamānābhyām sphūrchamānebhyaḥ
Genitivesphūrchamānasya sphūrchamānayoḥ sphūrchamānānām
Locativesphūrchamāne sphūrchamānayoḥ sphūrchamāneṣu

Compound sphūrchamāna -

Adverb -sphūrchamānam -sphūrchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria