Declension table of ?sphuryamāṇā

Deva

FeminineSingularDualPlural
Nominativesphuryamāṇā sphuryamāṇe sphuryamāṇāḥ
Vocativesphuryamāṇe sphuryamāṇe sphuryamāṇāḥ
Accusativesphuryamāṇām sphuryamāṇe sphuryamāṇāḥ
Instrumentalsphuryamāṇayā sphuryamāṇābhyām sphuryamāṇābhiḥ
Dativesphuryamāṇāyai sphuryamāṇābhyām sphuryamāṇābhyaḥ
Ablativesphuryamāṇāyāḥ sphuryamāṇābhyām sphuryamāṇābhyaḥ
Genitivesphuryamāṇāyāḥ sphuryamāṇayoḥ sphuryamāṇānām
Locativesphuryamāṇāyām sphuryamāṇayoḥ sphuryamāṇāsu

Adverb -sphuryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria