Declension table of ?sphuryamāṇa

Deva

MasculineSingularDualPlural
Nominativesphuryamāṇaḥ sphuryamāṇau sphuryamāṇāḥ
Vocativesphuryamāṇa sphuryamāṇau sphuryamāṇāḥ
Accusativesphuryamāṇam sphuryamāṇau sphuryamāṇān
Instrumentalsphuryamāṇena sphuryamāṇābhyām sphuryamāṇaiḥ sphuryamāṇebhiḥ
Dativesphuryamāṇāya sphuryamāṇābhyām sphuryamāṇebhyaḥ
Ablativesphuryamāṇāt sphuryamāṇābhyām sphuryamāṇebhyaḥ
Genitivesphuryamāṇasya sphuryamāṇayoḥ sphuryamāṇānām
Locativesphuryamāṇe sphuryamāṇayoḥ sphuryamāṇeṣu

Compound sphuryamāṇa -

Adverb -sphuryamāṇam -sphuryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria