Declension table of ?sphuritavya

Deva

NeuterSingularDualPlural
Nominativesphuritavyam sphuritavye sphuritavyāni
Vocativesphuritavya sphuritavye sphuritavyāni
Accusativesphuritavyam sphuritavye sphuritavyāni
Instrumentalsphuritavyena sphuritavyābhyām sphuritavyaiḥ
Dativesphuritavyāya sphuritavyābhyām sphuritavyebhyaḥ
Ablativesphuritavyāt sphuritavyābhyām sphuritavyebhyaḥ
Genitivesphuritavyasya sphuritavyayoḥ sphuritavyānām
Locativesphuritavye sphuritavyayoḥ sphuritavyeṣu

Compound sphuritavya -

Adverb -sphuritavyam -sphuritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria