Declension table of ?sphuritavatī

Deva

FeminineSingularDualPlural
Nominativesphuritavatī sphuritavatyau sphuritavatyaḥ
Vocativesphuritavati sphuritavatyau sphuritavatyaḥ
Accusativesphuritavatīm sphuritavatyau sphuritavatīḥ
Instrumentalsphuritavatyā sphuritavatībhyām sphuritavatībhiḥ
Dativesphuritavatyai sphuritavatībhyām sphuritavatībhyaḥ
Ablativesphuritavatyāḥ sphuritavatībhyām sphuritavatībhyaḥ
Genitivesphuritavatyāḥ sphuritavatyoḥ sphuritavatīnām
Locativesphuritavatyām sphuritavatyoḥ sphuritavatīṣu

Compound sphuritavati - sphuritavatī -

Adverb -sphuritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria