Declension table of ?sphuritavat

Deva

MasculineSingularDualPlural
Nominativesphuritavān sphuritavantau sphuritavantaḥ
Vocativesphuritavan sphuritavantau sphuritavantaḥ
Accusativesphuritavantam sphuritavantau sphuritavataḥ
Instrumentalsphuritavatā sphuritavadbhyām sphuritavadbhiḥ
Dativesphuritavate sphuritavadbhyām sphuritavadbhyaḥ
Ablativesphuritavataḥ sphuritavadbhyām sphuritavadbhyaḥ
Genitivesphuritavataḥ sphuritavatoḥ sphuritavatām
Locativesphuritavati sphuritavatoḥ sphuritavatsu

Compound sphuritavat -

Adverb -sphuritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria