Declension table of sphurita

Deva

NeuterSingularDualPlural
Nominativesphuritam sphurite sphuritāni
Vocativesphurita sphurite sphuritāni
Accusativesphuritam sphurite sphuritāni
Instrumentalsphuritena sphuritābhyām sphuritaiḥ
Dativesphuritāya sphuritābhyām sphuritebhyaḥ
Ablativesphuritāt sphuritābhyām sphuritebhyaḥ
Genitivesphuritasya sphuritayoḥ sphuritānām
Locativesphurite sphuritayoḥ sphuriteṣu

Compound sphurita -

Adverb -sphuritam -sphuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria