Declension table of ?sphuriṣyat

Deva

MasculineSingularDualPlural
Nominativesphuriṣyan sphuriṣyantau sphuriṣyantaḥ
Vocativesphuriṣyan sphuriṣyantau sphuriṣyantaḥ
Accusativesphuriṣyantam sphuriṣyantau sphuriṣyataḥ
Instrumentalsphuriṣyatā sphuriṣyadbhyām sphuriṣyadbhiḥ
Dativesphuriṣyate sphuriṣyadbhyām sphuriṣyadbhyaḥ
Ablativesphuriṣyataḥ sphuriṣyadbhyām sphuriṣyadbhyaḥ
Genitivesphuriṣyataḥ sphuriṣyatoḥ sphuriṣyatām
Locativesphuriṣyati sphuriṣyatoḥ sphuriṣyatsu

Compound sphuriṣyat -

Adverb -sphuriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria