सुबन्तावली ?स्फुरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फुरिष्यन्ती स्फुरिष्यन्त्यौ स्फुरिष्यन्त्यः
सम्बोधनम्स्फुरिष्यन्ति स्फुरिष्यन्त्यौ स्फुरिष्यन्त्यः
द्वितीयास्फुरिष्यन्तीम् स्फुरिष्यन्त्यौ स्फुरिष्यन्तीः
तृतीयास्फुरिष्यन्त्या स्फुरिष्यन्तीभ्याम् स्फुरिष्यन्तीभिः
चतुर्थीस्फुरिष्यन्त्यै स्फुरिष्यन्तीभ्याम् स्फुरिष्यन्तीभ्यः
पञ्चमीस्फुरिष्यन्त्याः स्फुरिष्यन्तीभ्याम् स्फुरिष्यन्तीभ्यः
षष्ठीस्फुरिष्यन्त्याः स्फुरिष्यन्त्योः स्फुरिष्यन्तीनाम्
सप्तमीस्फुरिष्यन्त्याम् स्फुरिष्यन्त्योः स्फुरिष्यन्तीषु

समास स्फुरिष्यन्ति स्फुरिष्यन्ती

अव्यय ॰स्फुरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria