Declension table of ?sphuriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphuriṣyamāṇā sphuriṣyamāṇe sphuriṣyamāṇāḥ
Vocativesphuriṣyamāṇe sphuriṣyamāṇe sphuriṣyamāṇāḥ
Accusativesphuriṣyamāṇām sphuriṣyamāṇe sphuriṣyamāṇāḥ
Instrumentalsphuriṣyamāṇayā sphuriṣyamāṇābhyām sphuriṣyamāṇābhiḥ
Dativesphuriṣyamāṇāyai sphuriṣyamāṇābhyām sphuriṣyamāṇābhyaḥ
Ablativesphuriṣyamāṇāyāḥ sphuriṣyamāṇābhyām sphuriṣyamāṇābhyaḥ
Genitivesphuriṣyamāṇāyāḥ sphuriṣyamāṇayoḥ sphuriṣyamāṇānām
Locativesphuriṣyamāṇāyām sphuriṣyamāṇayoḥ sphuriṣyamāṇāsu

Adverb -sphuriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria