Declension table of ?sphuriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphuriṣyamāṇam sphuriṣyamāṇe sphuriṣyamāṇāni
Vocativesphuriṣyamāṇa sphuriṣyamāṇe sphuriṣyamāṇāni
Accusativesphuriṣyamāṇam sphuriṣyamāṇe sphuriṣyamāṇāni
Instrumentalsphuriṣyamāṇena sphuriṣyamāṇābhyām sphuriṣyamāṇaiḥ
Dativesphuriṣyamāṇāya sphuriṣyamāṇābhyām sphuriṣyamāṇebhyaḥ
Ablativesphuriṣyamāṇāt sphuriṣyamāṇābhyām sphuriṣyamāṇebhyaḥ
Genitivesphuriṣyamāṇasya sphuriṣyamāṇayoḥ sphuriṣyamāṇānām
Locativesphuriṣyamāṇe sphuriṣyamāṇayoḥ sphuriṣyamāṇeṣu

Compound sphuriṣyamāṇa -

Adverb -sphuriṣyamāṇam -sphuriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria