Declension table of ?sphuriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphuriṣyamāṇaḥ sphuriṣyamāṇau sphuriṣyamāṇāḥ
Vocativesphuriṣyamāṇa sphuriṣyamāṇau sphuriṣyamāṇāḥ
Accusativesphuriṣyamāṇam sphuriṣyamāṇau sphuriṣyamāṇān
Instrumentalsphuriṣyamāṇena sphuriṣyamāṇābhyām sphuriṣyamāṇaiḥ sphuriṣyamāṇebhiḥ
Dativesphuriṣyamāṇāya sphuriṣyamāṇābhyām sphuriṣyamāṇebhyaḥ
Ablativesphuriṣyamāṇāt sphuriṣyamāṇābhyām sphuriṣyamāṇebhyaḥ
Genitivesphuriṣyamāṇasya sphuriṣyamāṇayoḥ sphuriṣyamāṇānām
Locativesphuriṣyamāṇe sphuriṣyamāṇayoḥ sphuriṣyamāṇeṣu

Compound sphuriṣyamāṇa -

Adverb -sphuriṣyamāṇam -sphuriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria