Declension table of ?sphurayitavya

Deva

NeuterSingularDualPlural
Nominativesphurayitavyam sphurayitavye sphurayitavyāni
Vocativesphurayitavya sphurayitavye sphurayitavyāni
Accusativesphurayitavyam sphurayitavye sphurayitavyāni
Instrumentalsphurayitavyena sphurayitavyābhyām sphurayitavyaiḥ
Dativesphurayitavyāya sphurayitavyābhyām sphurayitavyebhyaḥ
Ablativesphurayitavyāt sphurayitavyābhyām sphurayitavyebhyaḥ
Genitivesphurayitavyasya sphurayitavyayoḥ sphurayitavyānām
Locativesphurayitavye sphurayitavyayoḥ sphurayitavyeṣu

Compound sphurayitavya -

Adverb -sphurayitavyam -sphurayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria