Declension table of ?sphurayitavya

Deva

MasculineSingularDualPlural
Nominativesphurayitavyaḥ sphurayitavyau sphurayitavyāḥ
Vocativesphurayitavya sphurayitavyau sphurayitavyāḥ
Accusativesphurayitavyam sphurayitavyau sphurayitavyān
Instrumentalsphurayitavyena sphurayitavyābhyām sphurayitavyaiḥ sphurayitavyebhiḥ
Dativesphurayitavyāya sphurayitavyābhyām sphurayitavyebhyaḥ
Ablativesphurayitavyāt sphurayitavyābhyām sphurayitavyebhyaḥ
Genitivesphurayitavyasya sphurayitavyayoḥ sphurayitavyānām
Locativesphurayitavye sphurayitavyayoḥ sphurayitavyeṣu

Compound sphurayitavya -

Adverb -sphurayitavyam -sphurayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria