Declension table of ?sphurayiṣyat

Deva

MasculineSingularDualPlural
Nominativesphurayiṣyan sphurayiṣyantau sphurayiṣyantaḥ
Vocativesphurayiṣyan sphurayiṣyantau sphurayiṣyantaḥ
Accusativesphurayiṣyantam sphurayiṣyantau sphurayiṣyataḥ
Instrumentalsphurayiṣyatā sphurayiṣyadbhyām sphurayiṣyadbhiḥ
Dativesphurayiṣyate sphurayiṣyadbhyām sphurayiṣyadbhyaḥ
Ablativesphurayiṣyataḥ sphurayiṣyadbhyām sphurayiṣyadbhyaḥ
Genitivesphurayiṣyataḥ sphurayiṣyatoḥ sphurayiṣyatām
Locativesphurayiṣyati sphurayiṣyatoḥ sphurayiṣyatsu

Compound sphurayiṣyat -

Adverb -sphurayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria